Declension table of ?dīrghānuparivartin

Deva

MasculineSingularDualPlural
Nominativedīrghānuparivartī dīrghānuparivartinau dīrghānuparivartinaḥ
Vocativedīrghānuparivartin dīrghānuparivartinau dīrghānuparivartinaḥ
Accusativedīrghānuparivartinam dīrghānuparivartinau dīrghānuparivartinaḥ
Instrumentaldīrghānuparivartinā dīrghānuparivartibhyām dīrghānuparivartibhiḥ
Dativedīrghānuparivartine dīrghānuparivartibhyām dīrghānuparivartibhyaḥ
Ablativedīrghānuparivartinaḥ dīrghānuparivartibhyām dīrghānuparivartibhyaḥ
Genitivedīrghānuparivartinaḥ dīrghānuparivartinoḥ dīrghānuparivartinām
Locativedīrghānuparivartini dīrghānuparivartinoḥ dīrghānuparivartiṣu

Compound dīrghānuparivarti -

Adverb -dīrghānuparivarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria