Declension table of ?dīrghāṅgī

Deva

FeminineSingularDualPlural
Nominativedīrghāṅgī dīrghāṅgyau dīrghāṅgyaḥ
Vocativedīrghāṅgi dīrghāṅgyau dīrghāṅgyaḥ
Accusativedīrghāṅgīm dīrghāṅgyau dīrghāṅgīḥ
Instrumentaldīrghāṅgyā dīrghāṅgībhyām dīrghāṅgībhiḥ
Dativedīrghāṅgyai dīrghāṅgībhyām dīrghāṅgībhyaḥ
Ablativedīrghāṅgyāḥ dīrghāṅgībhyām dīrghāṅgībhyaḥ
Genitivedīrghāṅgyāḥ dīrghāṅgyoḥ dīrghāṅgīṇām
Locativedīrghāṅgyām dīrghāṅgyoḥ dīrghāṅgīṣu

Compound dīrghāṅgi - dīrghāṅgī -

Adverb -dīrghāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria