Declension table of ?dīpyaka

Deva

NeuterSingularDualPlural
Nominativedīpyakam dīpyake dīpyakāni
Vocativedīpyaka dīpyake dīpyakāni
Accusativedīpyakam dīpyake dīpyakāni
Instrumentaldīpyakena dīpyakābhyām dīpyakaiḥ
Dativedīpyakāya dīpyakābhyām dīpyakebhyaḥ
Ablativedīpyakāt dīpyakābhyām dīpyakebhyaḥ
Genitivedīpyakasya dīpyakayoḥ dīpyakānām
Locativedīpyake dīpyakayoḥ dīpyakeṣu

Compound dīpyaka -

Adverb -dīpyakam -dīpyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria