Declension table of ?dīptaroman

Deva

MasculineSingularDualPlural
Nominativedīptaromā dīptaromāṇau dīptaromāṇaḥ
Vocativedīptaroman dīptaromāṇau dīptaromāṇaḥ
Accusativedīptaromāṇam dīptaromāṇau dīptaromṇaḥ
Instrumentaldīptaromṇā dīptaromabhyām dīptaromabhiḥ
Dativedīptaromṇe dīptaromabhyām dīptaromabhyaḥ
Ablativedīptaromṇaḥ dīptaromabhyām dīptaromabhyaḥ
Genitivedīptaromṇaḥ dīptaromṇoḥ dīptaromṇām
Locativedīptaromṇi dīptaromaṇi dīptaromṇoḥ dīptaromasu

Compound dīptaroma -

Adverb -dīptaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria