Declension table of ?dīptaphala

Deva

NeuterSingularDualPlural
Nominativedīptaphalam dīptaphale dīptaphalāni
Vocativedīptaphala dīptaphale dīptaphalāni
Accusativedīptaphalam dīptaphale dīptaphalāni
Instrumentaldīptaphalena dīptaphalābhyām dīptaphalaiḥ
Dativedīptaphalāya dīptaphalābhyām dīptaphalebhyaḥ
Ablativedīptaphalāt dīptaphalābhyām dīptaphalebhyaḥ
Genitivedīptaphalasya dīptaphalayoḥ dīptaphalānām
Locativedīptaphale dīptaphalayoḥ dīptaphaleṣu

Compound dīptaphala -

Adverb -dīptaphalam -dīptaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria