Declension table of ?dīptākṣī

Deva

FeminineSingularDualPlural
Nominativedīptākṣī dīptākṣyau dīptākṣyaḥ
Vocativedīptākṣi dīptākṣyau dīptākṣyaḥ
Accusativedīptākṣīm dīptākṣyau dīptākṣīḥ
Instrumentaldīptākṣyā dīptākṣībhyām dīptākṣībhiḥ
Dativedīptākṣyai dīptākṣībhyām dīptākṣībhyaḥ
Ablativedīptākṣyāḥ dīptākṣībhyām dīptākṣībhyaḥ
Genitivedīptākṣyāḥ dīptākṣyoḥ dīptākṣīṇām
Locativedīptākṣyām dīptākṣyoḥ dīptākṣīṣu

Compound dīptākṣi - dīptākṣī -

Adverb -dīptākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria