Declension table of ?dīpaśṛṅkhalā

Deva

FeminineSingularDualPlural
Nominativedīpaśṛṅkhalā dīpaśṛṅkhale dīpaśṛṅkhalāḥ
Vocativedīpaśṛṅkhale dīpaśṛṅkhale dīpaśṛṅkhalāḥ
Accusativedīpaśṛṅkhalām dīpaśṛṅkhale dīpaśṛṅkhalāḥ
Instrumentaldīpaśṛṅkhalayā dīpaśṛṅkhalābhyām dīpaśṛṅkhalābhiḥ
Dativedīpaśṛṅkhalāyai dīpaśṛṅkhalābhyām dīpaśṛṅkhalābhyaḥ
Ablativedīpaśṛṅkhalāyāḥ dīpaśṛṅkhalābhyām dīpaśṛṅkhalābhyaḥ
Genitivedīpaśṛṅkhalāyāḥ dīpaśṛṅkhalayoḥ dīpaśṛṅkhalānām
Locativedīpaśṛṅkhalāyām dīpaśṛṅkhalayoḥ dīpaśṛṅkhalāsu

Adverb -dīpaśṛṅkhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria