Declension table of ?dīpavidhāna

Deva

NeuterSingularDualPlural
Nominativedīpavidhānam dīpavidhāne dīpavidhānāni
Vocativedīpavidhāna dīpavidhāne dīpavidhānāni
Accusativedīpavidhānam dīpavidhāne dīpavidhānāni
Instrumentaldīpavidhānena dīpavidhānābhyām dīpavidhānaiḥ
Dativedīpavidhānāya dīpavidhānābhyām dīpavidhānebhyaḥ
Ablativedīpavidhānāt dīpavidhānābhyām dīpavidhānebhyaḥ
Genitivedīpavidhānasya dīpavidhānayoḥ dīpavidhānānām
Locativedīpavidhāne dīpavidhānayoḥ dīpavidhāneṣu

Compound dīpavidhāna -

Adverb -dīpavidhānam -dīpavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria