Declension table of ?dīpastambhadevatāpūjā

Deva

FeminineSingularDualPlural
Nominativedīpastambhadevatāpūjā dīpastambhadevatāpūje dīpastambhadevatāpūjāḥ
Vocativedīpastambhadevatāpūje dīpastambhadevatāpūje dīpastambhadevatāpūjāḥ
Accusativedīpastambhadevatāpūjām dīpastambhadevatāpūje dīpastambhadevatāpūjāḥ
Instrumentaldīpastambhadevatāpūjayā dīpastambhadevatāpūjābhyām dīpastambhadevatāpūjābhiḥ
Dativedīpastambhadevatāpūjāyai dīpastambhadevatāpūjābhyām dīpastambhadevatāpūjābhyaḥ
Ablativedīpastambhadevatāpūjāyāḥ dīpastambhadevatāpūjābhyām dīpastambhadevatāpūjābhyaḥ
Genitivedīpastambhadevatāpūjāyāḥ dīpastambhadevatāpūjayoḥ dīpastambhadevatāpūjānām
Locativedīpastambhadevatāpūjāyām dīpastambhadevatāpūjayoḥ dīpastambhadevatāpūjāsu

Adverb -dīpastambhadevatāpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria