Declension table of ?dīpamallī

Deva

FeminineSingularDualPlural
Nominativedīpamallī dīpamallyau dīpamallyaḥ
Vocativedīpamalli dīpamallyau dīpamallyaḥ
Accusativedīpamallīm dīpamallyau dīpamallīḥ
Instrumentaldīpamallyā dīpamallībhyām dīpamallībhiḥ
Dativedīpamallyai dīpamallībhyām dīpamallībhyaḥ
Ablativedīpamallyāḥ dīpamallībhyām dīpamallībhyaḥ
Genitivedīpamallyāḥ dīpamallyoḥ dīpamallīnām
Locativedīpamallyām dīpamallyoḥ dīpamallīṣu

Compound dīpamalli - dīpamallī -

Adverb -dīpamalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria