Declension table of ?dīpamāhātmya

Deva

NeuterSingularDualPlural
Nominativedīpamāhātmyam dīpamāhātmye dīpamāhātmyāni
Vocativedīpamāhātmya dīpamāhātmye dīpamāhātmyāni
Accusativedīpamāhātmyam dīpamāhātmye dīpamāhātmyāni
Instrumentaldīpamāhātmyena dīpamāhātmyābhyām dīpamāhātmyaiḥ
Dativedīpamāhātmyāya dīpamāhātmyābhyām dīpamāhātmyebhyaḥ
Ablativedīpamāhātmyāt dīpamāhātmyābhyām dīpamāhātmyebhyaḥ
Genitivedīpamāhātmyasya dīpamāhātmyayoḥ dīpamāhātmyānām
Locativedīpamāhātmye dīpamāhātmyayoḥ dīpamāhātmyeṣu

Compound dīpamāhātmya -

Adverb -dīpamāhātmyam -dīpamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria