Declension table of ?dīpakalikā

Deva

FeminineSingularDualPlural
Nominativedīpakalikā dīpakalike dīpakalikāḥ
Vocativedīpakalike dīpakalike dīpakalikāḥ
Accusativedīpakalikām dīpakalike dīpakalikāḥ
Instrumentaldīpakalikayā dīpakalikābhyām dīpakalikābhiḥ
Dativedīpakalikāyai dīpakalikābhyām dīpakalikābhyaḥ
Ablativedīpakalikāyāḥ dīpakalikābhyām dīpakalikābhyaḥ
Genitivedīpakalikāyāḥ dīpakalikayoḥ dīpakalikānām
Locativedīpakalikāyām dīpakalikayoḥ dīpakalikāsu

Adverb -dīpakalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria