Declension table of ?dīpārādhana

Deva

NeuterSingularDualPlural
Nominativedīpārādhanam dīpārādhane dīpārādhanāni
Vocativedīpārādhana dīpārādhane dīpārādhanāni
Accusativedīpārādhanam dīpārādhane dīpārādhanāni
Instrumentaldīpārādhanena dīpārādhanābhyām dīpārādhanaiḥ
Dativedīpārādhanāya dīpārādhanābhyām dīpārādhanebhyaḥ
Ablativedīpārādhanāt dīpārādhanābhyām dīpārādhanebhyaḥ
Genitivedīpārādhanasya dīpārādhanayoḥ dīpārādhanānām
Locativedīpārādhane dīpārādhanayoḥ dīpārādhaneṣu

Compound dīpārādhana -

Adverb -dīpārādhanam -dīpārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria