Declension table of ?dīnānukampana

Deva

MasculineSingularDualPlural
Nominativedīnānukampanaḥ dīnānukampanau dīnānukampanāḥ
Vocativedīnānukampana dīnānukampanau dīnānukampanāḥ
Accusativedīnānukampanam dīnānukampanau dīnānukampanān
Instrumentaldīnānukampanena dīnānukampanābhyām dīnānukampanaiḥ dīnānukampanebhiḥ
Dativedīnānukampanāya dīnānukampanābhyām dīnānukampanebhyaḥ
Ablativedīnānukampanāt dīnānukampanābhyām dīnānukampanebhyaḥ
Genitivedīnānukampanasya dīnānukampanayoḥ dīnānukampanānām
Locativedīnānukampane dīnānukampanayoḥ dīnānukampaneṣu

Compound dīnānukampana -

Adverb -dīnānukampanam -dīnānukampanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria