Declension table of ?dīkṣitīya

Deva

MasculineSingularDualPlural
Nominativedīkṣitīyaḥ dīkṣitīyau dīkṣitīyāḥ
Vocativedīkṣitīya dīkṣitīyau dīkṣitīyāḥ
Accusativedīkṣitīyam dīkṣitīyau dīkṣitīyān
Instrumentaldīkṣitīyena dīkṣitīyābhyām dīkṣitīyaiḥ dīkṣitīyebhiḥ
Dativedīkṣitīyāya dīkṣitīyābhyām dīkṣitīyebhyaḥ
Ablativedīkṣitīyāt dīkṣitīyābhyām dīkṣitīyebhyaḥ
Genitivedīkṣitīyasya dīkṣitīyayoḥ dīkṣitīyānām
Locativedīkṣitīye dīkṣitīyayoḥ dīkṣitīyeṣu

Compound dīkṣitīya -

Adverb -dīkṣitīyam -dīkṣitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria