Declension table of ?dīkṣitadhuṇḍhirāja

Deva

MasculineSingularDualPlural
Nominativedīkṣitadhuṇḍhirājaḥ dīkṣitadhuṇḍhirājau dīkṣitadhuṇḍhirājāḥ
Vocativedīkṣitadhuṇḍhirāja dīkṣitadhuṇḍhirājau dīkṣitadhuṇḍhirājāḥ
Accusativedīkṣitadhuṇḍhirājam dīkṣitadhuṇḍhirājau dīkṣitadhuṇḍhirājān
Instrumentaldīkṣitadhuṇḍhirājena dīkṣitadhuṇḍhirājābhyām dīkṣitadhuṇḍhirājaiḥ dīkṣitadhuṇḍhirājebhiḥ
Dativedīkṣitadhuṇḍhirājāya dīkṣitadhuṇḍhirājābhyām dīkṣitadhuṇḍhirājebhyaḥ
Ablativedīkṣitadhuṇḍhirājāt dīkṣitadhuṇḍhirājābhyām dīkṣitadhuṇḍhirājebhyaḥ
Genitivedīkṣitadhuṇḍhirājasya dīkṣitadhuṇḍhirājayoḥ dīkṣitadhuṇḍhirājānām
Locativedīkṣitadhuṇḍhirāje dīkṣitadhuṇḍhirājayoḥ dīkṣitadhuṇḍhirājeṣu

Compound dīkṣitadhuṇḍhirāja -

Adverb -dīkṣitadhuṇḍhirājam -dīkṣitadhuṇḍhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria