Declension table of ?dīkṣātattva

Deva

NeuterSingularDualPlural
Nominativedīkṣātattvam dīkṣātattve dīkṣātattvāni
Vocativedīkṣātattva dīkṣātattve dīkṣātattvāni
Accusativedīkṣātattvam dīkṣātattve dīkṣātattvāni
Instrumentaldīkṣātattvena dīkṣātattvābhyām dīkṣātattvaiḥ
Dativedīkṣātattvāya dīkṣātattvābhyām dīkṣātattvebhyaḥ
Ablativedīkṣātattvāt dīkṣātattvābhyām dīkṣātattvebhyaḥ
Genitivedīkṣātattvasya dīkṣātattvayoḥ dīkṣātattvānām
Locativedīkṣātattve dīkṣātattvayoḥ dīkṣātattveṣu

Compound dīkṣātattva -

Adverb -dīkṣātattvam -dīkṣātattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria