Declension table of ?dīkṣānta

Deva

MasculineSingularDualPlural
Nominativedīkṣāntaḥ dīkṣāntau dīkṣāntāḥ
Vocativedīkṣānta dīkṣāntau dīkṣāntāḥ
Accusativedīkṣāntam dīkṣāntau dīkṣāntān
Instrumentaldīkṣāntena dīkṣāntābhyām dīkṣāntaiḥ dīkṣāntebhiḥ
Dativedīkṣāntāya dīkṣāntābhyām dīkṣāntebhyaḥ
Ablativedīkṣāntāt dīkṣāntābhyām dīkṣāntebhyaḥ
Genitivedīkṣāntasya dīkṣāntayoḥ dīkṣāntānām
Locativedīkṣānte dīkṣāntayoḥ dīkṣānteṣu

Compound dīkṣānta -

Adverb -dīkṣāntam -dīkṣāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria