Declension table of ?dīkṣāmaya

Deva

MasculineSingularDualPlural
Nominativedīkṣāmayaḥ dīkṣāmayau dīkṣāmayāḥ
Vocativedīkṣāmaya dīkṣāmayau dīkṣāmayāḥ
Accusativedīkṣāmayam dīkṣāmayau dīkṣāmayān
Instrumentaldīkṣāmayeṇa dīkṣāmayābhyām dīkṣāmayaiḥ dīkṣāmayebhiḥ
Dativedīkṣāmayāya dīkṣāmayābhyām dīkṣāmayebhyaḥ
Ablativedīkṣāmayāt dīkṣāmayābhyām dīkṣāmayebhyaḥ
Genitivedīkṣāmayasya dīkṣāmayayoḥ dīkṣāmayāṇām
Locativedīkṣāmaye dīkṣāmayayoḥ dīkṣāmayeṣu

Compound dīkṣāmaya -

Adverb -dīkṣāmayam -dīkṣāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria