Declension table of ?digvakrasaṃstha

Deva

NeuterSingularDualPlural
Nominativedigvakrasaṃstham digvakrasaṃsthe digvakrasaṃsthāni
Vocativedigvakrasaṃstha digvakrasaṃsthe digvakrasaṃsthāni
Accusativedigvakrasaṃstham digvakrasaṃsthe digvakrasaṃsthāni
Instrumentaldigvakrasaṃsthena digvakrasaṃsthābhyām digvakrasaṃsthaiḥ
Dativedigvakrasaṃsthāya digvakrasaṃsthābhyām digvakrasaṃsthebhyaḥ
Ablativedigvakrasaṃsthāt digvakrasaṃsthābhyām digvakrasaṃsthebhyaḥ
Genitivedigvakrasaṃsthasya digvakrasaṃsthayoḥ digvakrasaṃsthānām
Locativedigvakrasaṃsthe digvakrasaṃsthayoḥ digvakrasaṃstheṣu

Compound digvakrasaṃstha -

Adverb -digvakrasaṃstham -digvakrasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria