Declension table of ?diglābha

Deva

MasculineSingularDualPlural
Nominativediglābhaḥ diglābhau diglābhāḥ
Vocativediglābha diglābhau diglābhāḥ
Accusativediglābham diglābhau diglābhān
Instrumentaldiglābhena diglābhābhyām diglābhaiḥ diglābhebhiḥ
Dativediglābhāya diglābhābhyām diglābhebhyaḥ
Ablativediglābhāt diglābhābhyām diglābhebhyaḥ
Genitivediglābhasya diglābhayoḥ diglābhānām
Locativediglābhe diglābhayoḥ diglābheṣu

Compound diglābha -

Adverb -diglābham -diglābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria