Declension table of ?digdhāṅga

Deva

NeuterSingularDualPlural
Nominativedigdhāṅgam digdhāṅge digdhāṅgāni
Vocativedigdhāṅga digdhāṅge digdhāṅgāni
Accusativedigdhāṅgam digdhāṅge digdhāṅgāni
Instrumentaldigdhāṅgena digdhāṅgābhyām digdhāṅgaiḥ
Dativedigdhāṅgāya digdhāṅgābhyām digdhāṅgebhyaḥ
Ablativedigdhāṅgāt digdhāṅgābhyām digdhāṅgebhyaḥ
Genitivedigdhāṅgasya digdhāṅgayoḥ digdhāṅgānām
Locativedigdhāṅge digdhāṅgayoḥ digdhāṅgeṣu

Compound digdhāṅga -

Adverb -digdhāṅgam -digdhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria