Declension table of ?diṅmaṇḍala

Deva

NeuterSingularDualPlural
Nominativediṅmaṇḍalam diṅmaṇḍale diṅmaṇḍalāni
Vocativediṅmaṇḍala diṅmaṇḍale diṅmaṇḍalāni
Accusativediṅmaṇḍalam diṅmaṇḍale diṅmaṇḍalāni
Instrumentaldiṅmaṇḍalena diṅmaṇḍalābhyām diṅmaṇḍalaiḥ
Dativediṅmaṇḍalāya diṅmaṇḍalābhyām diṅmaṇḍalebhyaḥ
Ablativediṅmaṇḍalāt diṅmaṇḍalābhyām diṅmaṇḍalebhyaḥ
Genitivediṅmaṇḍalasya diṅmaṇḍalayoḥ diṅmaṇḍalānām
Locativediṅmaṇḍale diṅmaṇḍalayoḥ diṅmaṇḍaleṣu

Compound diṅmaṇḍala -

Adverb -diṅmaṇḍalam -diṅmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria