Declension table of ?didyutā

Deva

FeminineSingularDualPlural
Nominativedidyutā didyute didyutāḥ
Vocativedidyute didyute didyutāḥ
Accusativedidyutām didyute didyutāḥ
Instrumentaldidyutayā didyutābhyām didyutābhiḥ
Dativedidyutāyai didyutābhyām didyutābhyaḥ
Ablativedidyutāyāḥ didyutābhyām didyutābhyaḥ
Genitivedidyutāyāḥ didyutayoḥ didyutānām
Locativedidyutāyām didyutayoḥ didyutāsu

Adverb -didyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria