Declension table of ?didhiṣūpati

Deva

MasculineSingularDualPlural
Nominativedidhiṣūpatiḥ didhiṣūpatī didhiṣūpatayaḥ
Vocativedidhiṣūpate didhiṣūpatī didhiṣūpatayaḥ
Accusativedidhiṣūpatim didhiṣūpatī didhiṣūpatīn
Instrumentaldidhiṣūpatinā didhiṣūpatibhyām didhiṣūpatibhiḥ
Dativedidhiṣūpataye didhiṣūpatibhyām didhiṣūpatibhyaḥ
Ablativedidhiṣūpateḥ didhiṣūpatibhyām didhiṣūpatibhyaḥ
Genitivedidhiṣūpateḥ didhiṣūpatyoḥ didhiṣūpatīnām
Locativedidhiṣūpatau didhiṣūpatyoḥ didhiṣūpatiṣu

Compound didhiṣūpati -

Adverb -didhiṣūpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria