Declension table of ?didhakṣu

Deva

NeuterSingularDualPlural
Nominativedidhakṣu didhakṣuṇī didhakṣūṇi
Vocativedidhakṣu didhakṣuṇī didhakṣūṇi
Accusativedidhakṣu didhakṣuṇī didhakṣūṇi
Instrumentaldidhakṣuṇā didhakṣubhyām didhakṣubhiḥ
Dativedidhakṣuṇe didhakṣubhyām didhakṣubhyaḥ
Ablativedidhakṣuṇaḥ didhakṣubhyām didhakṣubhyaḥ
Genitivedidhakṣuṇaḥ didhakṣuṇoḥ didhakṣūṇām
Locativedidhakṣuṇi didhakṣuṇoḥ didhakṣuṣu

Compound didhakṣu -

Adverb -didhakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria