Declension table of ?didhakṣu

Deva

MasculineSingularDualPlural
Nominativedidhakṣuḥ didhakṣū didhakṣavaḥ
Vocativedidhakṣo didhakṣū didhakṣavaḥ
Accusativedidhakṣum didhakṣū didhakṣūn
Instrumentaldidhakṣuṇā didhakṣubhyām didhakṣubhiḥ
Dativedidhakṣave didhakṣubhyām didhakṣubhyaḥ
Ablativedidhakṣoḥ didhakṣubhyām didhakṣubhyaḥ
Genitivedidhakṣoḥ didhakṣvoḥ didhakṣūṇām
Locativedidhakṣau didhakṣvoḥ didhakṣuṣu

Compound didhakṣu -

Adverb -didhakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria