Declension table of ?didhakṣā

Deva

FeminineSingularDualPlural
Nominativedidhakṣā didhakṣe didhakṣāḥ
Vocativedidhakṣe didhakṣe didhakṣāḥ
Accusativedidhakṣām didhakṣe didhakṣāḥ
Instrumentaldidhakṣayā didhakṣābhyām didhakṣābhiḥ
Dativedidhakṣāyai didhakṣābhyām didhakṣābhyaḥ
Ablativedidhakṣāyāḥ didhakṣābhyām didhakṣābhyaḥ
Genitivedidhakṣāyāḥ didhakṣayoḥ didhakṣāṇām
Locativedidhakṣāyām didhakṣayoḥ didhakṣāsu

Adverb -didhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria