Declension table of ?didhakṣ

Deva

NeuterSingularDualPlural
Nominativedidhak didhakṣī didhakṃṣi
Vocativedidhak didhakṣī didhakṃṣi
Accusativedidhak didhakṣī didhakṃṣi
Instrumentaldidhakṣā didhagbhyām didhagbhiḥ
Dativedidhakṣe didhagbhyām didhagbhyaḥ
Ablativedidhakṣaḥ didhagbhyām didhagbhyaḥ
Genitivedidhakṣaḥ didhakṣoḥ didhakṣām
Locativedidhakṣi didhakṣoḥ didhakṣu

Compound didhak -

Adverb -didhak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria