Declension table of ?dideviṣu

Deva

NeuterSingularDualPlural
Nominativedideviṣu dideviṣuṇī dideviṣūṇi
Vocativedideviṣu dideviṣuṇī dideviṣūṇi
Accusativedideviṣu dideviṣuṇī dideviṣūṇi
Instrumentaldideviṣuṇā dideviṣubhyām dideviṣubhiḥ
Dativedideviṣuṇe dideviṣubhyām dideviṣubhyaḥ
Ablativedideviṣuṇaḥ dideviṣubhyām dideviṣubhyaḥ
Genitivedideviṣuṇaḥ dideviṣuṇoḥ dideviṣūṇām
Locativedideviṣuṇi dideviṣuṇoḥ dideviṣuṣu

Compound dideviṣu -

Adverb -dideviṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria