Declension table of ?diddā

Deva

FeminineSingularDualPlural
Nominativediddā didde diddāḥ
Vocativedidde didde diddāḥ
Accusativediddām didde diddāḥ
Instrumentaldiddayā diddābhyām diddābhiḥ
Dativediddāyai diddābhyām diddābhyaḥ
Ablativediddāyāḥ diddābhyām diddābhyaḥ
Genitivediddāyāḥ diddayoḥ diddānām
Locativediddāyām diddayoḥ diddāsu

Adverb -diddam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria