Declension table of ?didṛkṣitṛ

Deva

NeuterSingularDualPlural
Nominativedidṛkṣitṛ didṛkṣitṛṇī didṛkṣitṝṇi
Vocativedidṛkṣitṛ didṛkṣitṛṇī didṛkṣitṝṇi
Accusativedidṛkṣitṛ didṛkṣitṛṇī didṛkṣitṝṇi
Instrumentaldidṛkṣitṛṇā didṛkṣitṛbhyām didṛkṣitṛbhiḥ
Dativedidṛkṣitṛṇe didṛkṣitṛbhyām didṛkṣitṛbhyaḥ
Ablativedidṛkṣitṛṇaḥ didṛkṣitṛbhyām didṛkṣitṛbhyaḥ
Genitivedidṛkṣitṛṇaḥ didṛkṣitṛṇoḥ didṛkṣitṝṇām
Locativedidṛkṣitṛṇi didṛkṣitṛṇoḥ didṛkṣitṛṣu

Compound didṛkṣitṛ -

Adverb -didṛkṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria