Declension table of ?didṛkṣāvat

Deva

NeuterSingularDualPlural
Nominativedidṛkṣāvat didṛkṣāvantī didṛkṣāvatī didṛkṣāvanti
Vocativedidṛkṣāvat didṛkṣāvantī didṛkṣāvatī didṛkṣāvanti
Accusativedidṛkṣāvat didṛkṣāvantī didṛkṣāvatī didṛkṣāvanti
Instrumentaldidṛkṣāvatā didṛkṣāvadbhyām didṛkṣāvadbhiḥ
Dativedidṛkṣāvate didṛkṣāvadbhyām didṛkṣāvadbhyaḥ
Ablativedidṛkṣāvataḥ didṛkṣāvadbhyām didṛkṣāvadbhyaḥ
Genitivedidṛkṣāvataḥ didṛkṣāvatoḥ didṛkṣāvatām
Locativedidṛkṣāvati didṛkṣāvatoḥ didṛkṣāvatsu

Adverb -didṛkṣāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria