Declension table of ?diṇḍin

Deva

MasculineSingularDualPlural
Nominativediṇḍī diṇḍinau diṇḍinaḥ
Vocativediṇḍin diṇḍinau diṇḍinaḥ
Accusativediṇḍinam diṇḍinau diṇḍinaḥ
Instrumentaldiṇḍinā diṇḍibhyām diṇḍibhiḥ
Dativediṇḍine diṇḍibhyām diṇḍibhyaḥ
Ablativediṇḍinaḥ diṇḍibhyām diṇḍibhyaḥ
Genitivediṇḍinaḥ diṇḍinoḥ diṇḍinām
Locativediṇḍini diṇḍinoḥ diṇḍiṣu

Compound diṇḍi -

Adverb -diṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria