Declension table of ?dhyuṣita

Deva

NeuterSingularDualPlural
Nominativedhyuṣitam dhyuṣite dhyuṣitāni
Vocativedhyuṣita dhyuṣite dhyuṣitāni
Accusativedhyuṣitam dhyuṣite dhyuṣitāni
Instrumentaldhyuṣitena dhyuṣitābhyām dhyuṣitaiḥ
Dativedhyuṣitāya dhyuṣitābhyām dhyuṣitebhyaḥ
Ablativedhyuṣitāt dhyuṣitābhyām dhyuṣitebhyaḥ
Genitivedhyuṣitasya dhyuṣitayoḥ dhyuṣitānām
Locativedhyuṣite dhyuṣitayoḥ dhyuṣiteṣu

Compound dhyuṣita -

Adverb -dhyuṣitam -dhyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria