Declension table of ?dhyātva

Deva

NeuterSingularDualPlural
Nominativedhyātvam dhyātve dhyātvāni
Vocativedhyātva dhyātve dhyātvāni
Accusativedhyātvam dhyātve dhyātvāni
Instrumentaldhyātvena dhyātvābhyām dhyātvaiḥ
Dativedhyātvāya dhyātvābhyām dhyātvebhyaḥ
Ablativedhyātvāt dhyātvābhyām dhyātvebhyaḥ
Genitivedhyātvasya dhyātvayoḥ dhyātvānām
Locativedhyātve dhyātvayoḥ dhyātveṣu

Compound dhyātva -

Adverb -dhyātvam -dhyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria