Declension table of ?dhyātamātropanata

Deva

MasculineSingularDualPlural
Nominativedhyātamātropanataḥ dhyātamātropanatau dhyātamātropanatāḥ
Vocativedhyātamātropanata dhyātamātropanatau dhyātamātropanatāḥ
Accusativedhyātamātropanatam dhyātamātropanatau dhyātamātropanatān
Instrumentaldhyātamātropanatena dhyātamātropanatābhyām dhyātamātropanataiḥ dhyātamātropanatebhiḥ
Dativedhyātamātropanatāya dhyātamātropanatābhyām dhyātamātropanatebhyaḥ
Ablativedhyātamātropanatāt dhyātamātropanatābhyām dhyātamātropanatebhyaḥ
Genitivedhyātamātropanatasya dhyātamātropanatayoḥ dhyātamātropanatānām
Locativedhyātamātropanate dhyātamātropanatayoḥ dhyātamātropanateṣu

Compound dhyātamātropanata -

Adverb -dhyātamātropanatam -dhyātamātropanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria