Declension table of ?dhyānataraṅgaṭīkā

Deva

FeminineSingularDualPlural
Nominativedhyānataraṅgaṭīkā dhyānataraṅgaṭīke dhyānataraṅgaṭīkāḥ
Vocativedhyānataraṅgaṭīke dhyānataraṅgaṭīke dhyānataraṅgaṭīkāḥ
Accusativedhyānataraṅgaṭīkām dhyānataraṅgaṭīke dhyānataraṅgaṭīkāḥ
Instrumentaldhyānataraṅgaṭīkayā dhyānataraṅgaṭīkābhyām dhyānataraṅgaṭīkābhiḥ
Dativedhyānataraṅgaṭīkāyai dhyānataraṅgaṭīkābhyām dhyānataraṅgaṭīkābhyaḥ
Ablativedhyānataraṅgaṭīkāyāḥ dhyānataraṅgaṭīkābhyām dhyānataraṅgaṭīkābhyaḥ
Genitivedhyānataraṅgaṭīkāyāḥ dhyānataraṅgaṭīkayoḥ dhyānataraṅgaṭīkānām
Locativedhyānataraṅgaṭīkāyām dhyānataraṅgaṭīkayoḥ dhyānataraṅgaṭīkāsu

Adverb -dhyānataraṅgaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria