Declension table of ?dhyānastimitalocanā

Deva

FeminineSingularDualPlural
Nominativedhyānastimitalocanā dhyānastimitalocane dhyānastimitalocanāḥ
Vocativedhyānastimitalocane dhyānastimitalocane dhyānastimitalocanāḥ
Accusativedhyānastimitalocanām dhyānastimitalocane dhyānastimitalocanāḥ
Instrumentaldhyānastimitalocanayā dhyānastimitalocanābhyām dhyānastimitalocanābhiḥ
Dativedhyānastimitalocanāyai dhyānastimitalocanābhyām dhyānastimitalocanābhyaḥ
Ablativedhyānastimitalocanāyāḥ dhyānastimitalocanābhyām dhyānastimitalocanābhyaḥ
Genitivedhyānastimitalocanāyāḥ dhyānastimitalocanayoḥ dhyānastimitalocanānām
Locativedhyānastimitalocanāyām dhyānastimitalocanayoḥ dhyānastimitalocanāsu

Adverb -dhyānastimitalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria