Declension table of ?dhyānastha

Deva

NeuterSingularDualPlural
Nominativedhyānastham dhyānasthe dhyānasthāni
Vocativedhyānastha dhyānasthe dhyānasthāni
Accusativedhyānastham dhyānasthe dhyānasthāni
Instrumentaldhyānasthena dhyānasthābhyām dhyānasthaiḥ
Dativedhyānasthāya dhyānasthābhyām dhyānasthebhyaḥ
Ablativedhyānasthāt dhyānasthābhyām dhyānasthebhyaḥ
Genitivedhyānasthasya dhyānasthayoḥ dhyānasthānām
Locativedhyānasthe dhyānasthayoḥ dhyānastheṣu

Compound dhyānastha -

Adverb -dhyānastham -dhyānasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria