Declension table of ?dhyānapara

Deva

NeuterSingularDualPlural
Nominativedhyānaparam dhyānapare dhyānaparāṇi
Vocativedhyānapara dhyānapare dhyānaparāṇi
Accusativedhyānaparam dhyānapare dhyānaparāṇi
Instrumentaldhyānapareṇa dhyānaparābhyām dhyānaparaiḥ
Dativedhyānaparāya dhyānaparābhyām dhyānaparebhyaḥ
Ablativedhyānaparāt dhyānaparābhyām dhyānaparebhyaḥ
Genitivedhyānaparasya dhyānaparayoḥ dhyānaparāṇām
Locativedhyānapare dhyānaparayoḥ dhyānapareṣu

Compound dhyānapara -

Adverb -dhyānaparam -dhyānaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria