Declension table of ?dhyānaniṣṭha

Deva

NeuterSingularDualPlural
Nominativedhyānaniṣṭham dhyānaniṣṭhe dhyānaniṣṭhāni
Vocativedhyānaniṣṭha dhyānaniṣṭhe dhyānaniṣṭhāni
Accusativedhyānaniṣṭham dhyānaniṣṭhe dhyānaniṣṭhāni
Instrumentaldhyānaniṣṭhena dhyānaniṣṭhābhyām dhyānaniṣṭhaiḥ
Dativedhyānaniṣṭhāya dhyānaniṣṭhābhyām dhyānaniṣṭhebhyaḥ
Ablativedhyānaniṣṭhāt dhyānaniṣṭhābhyām dhyānaniṣṭhebhyaḥ
Genitivedhyānaniṣṭhasya dhyānaniṣṭhayoḥ dhyānaniṣṭhānām
Locativedhyānaniṣṭhe dhyānaniṣṭhayoḥ dhyānaniṣṭheṣu

Compound dhyānaniṣṭha -

Adverb -dhyānaniṣṭham -dhyānaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria