Declension table of ?dhyānagamya

Deva

NeuterSingularDualPlural
Nominativedhyānagamyam dhyānagamye dhyānagamyāni
Vocativedhyānagamya dhyānagamye dhyānagamyāni
Accusativedhyānagamyam dhyānagamye dhyānagamyāni
Instrumentaldhyānagamyena dhyānagamyābhyām dhyānagamyaiḥ
Dativedhyānagamyāya dhyānagamyābhyām dhyānagamyebhyaḥ
Ablativedhyānagamyāt dhyānagamyābhyām dhyānagamyebhyaḥ
Genitivedhyānagamyasya dhyānagamyayoḥ dhyānagamyānām
Locativedhyānagamye dhyānagamyayoḥ dhyānagamyeṣu

Compound dhyānagamya -

Adverb -dhyānagamyam -dhyānagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria