Declension table of ?dhyānagamya

Deva

MasculineSingularDualPlural
Nominativedhyānagamyaḥ dhyānagamyau dhyānagamyāḥ
Vocativedhyānagamya dhyānagamyau dhyānagamyāḥ
Accusativedhyānagamyam dhyānagamyau dhyānagamyān
Instrumentaldhyānagamyena dhyānagamyābhyām dhyānagamyaiḥ dhyānagamyebhiḥ
Dativedhyānagamyāya dhyānagamyābhyām dhyānagamyebhyaḥ
Ablativedhyānagamyāt dhyānagamyābhyām dhyānagamyebhyaḥ
Genitivedhyānagamyasya dhyānagamyayoḥ dhyānagamyānām
Locativedhyānagamye dhyānagamyayoḥ dhyānagamyeṣu

Compound dhyānagamya -

Adverb -dhyānagamyam -dhyānagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria