Declension table of ?dhyānadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativedhyānadṛṣṭiḥ dhyānadṛṣṭī dhyānadṛṣṭayaḥ
Vocativedhyānadṛṣṭe dhyānadṛṣṭī dhyānadṛṣṭayaḥ
Accusativedhyānadṛṣṭim dhyānadṛṣṭī dhyānadṛṣṭīn
Instrumentaldhyānadṛṣṭinā dhyānadṛṣṭibhyām dhyānadṛṣṭibhiḥ
Dativedhyānadṛṣṭaye dhyānadṛṣṭibhyām dhyānadṛṣṭibhyaḥ
Ablativedhyānadṛṣṭeḥ dhyānadṛṣṭibhyām dhyānadṛṣṭibhyaḥ
Genitivedhyānadṛṣṭeḥ dhyānadṛṣṭyoḥ dhyānadṛṣṭīnām
Locativedhyānadṛṣṭau dhyānadṛṣṭyoḥ dhyānadṛṣṭiṣu

Compound dhyānadṛṣṭi -

Adverb -dhyānadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria