Declension table of ?dhyānacakṣus

Deva

NeuterSingularDualPlural
Nominativedhyānacakṣuḥ dhyānacakṣuṣī dhyānacakṣūṃṣi
Vocativedhyānacakṣuḥ dhyānacakṣuṣī dhyānacakṣūṃṣi
Accusativedhyānacakṣuḥ dhyānacakṣuṣī dhyānacakṣūṃṣi
Instrumentaldhyānacakṣuṣā dhyānacakṣurbhyām dhyānacakṣurbhiḥ
Dativedhyānacakṣuṣe dhyānacakṣurbhyām dhyānacakṣurbhyaḥ
Ablativedhyānacakṣuṣaḥ dhyānacakṣurbhyām dhyānacakṣurbhyaḥ
Genitivedhyānacakṣuṣaḥ dhyānacakṣuṣoḥ dhyānacakṣuṣām
Locativedhyānacakṣuṣi dhyānacakṣuṣoḥ dhyānacakṣuḥṣu

Compound dhyānacakṣus -

Adverb -dhyānacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria