Declension table of ?dhyāmīkaraṇa

Deva

NeuterSingularDualPlural
Nominativedhyāmīkaraṇam dhyāmīkaraṇe dhyāmīkaraṇāni
Vocativedhyāmīkaraṇa dhyāmīkaraṇe dhyāmīkaraṇāni
Accusativedhyāmīkaraṇam dhyāmīkaraṇe dhyāmīkaraṇāni
Instrumentaldhyāmīkaraṇena dhyāmīkaraṇābhyām dhyāmīkaraṇaiḥ
Dativedhyāmīkaraṇāya dhyāmīkaraṇābhyām dhyāmīkaraṇebhyaḥ
Ablativedhyāmīkaraṇāt dhyāmīkaraṇābhyām dhyāmīkaraṇebhyaḥ
Genitivedhyāmīkaraṇasya dhyāmīkaraṇayoḥ dhyāmīkaraṇānām
Locativedhyāmīkaraṇe dhyāmīkaraṇayoḥ dhyāmīkaraṇeṣu

Compound dhyāmīkaraṇa -

Adverb -dhyāmīkaraṇam -dhyāmīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria