Declension table of ?dhvastarajaḥsattvatamomalā

Deva

FeminineSingularDualPlural
Nominativedhvastarajaḥsattvatamomalā dhvastarajaḥsattvatamomale dhvastarajaḥsattvatamomalāḥ
Vocativedhvastarajaḥsattvatamomale dhvastarajaḥsattvatamomale dhvastarajaḥsattvatamomalāḥ
Accusativedhvastarajaḥsattvatamomalām dhvastarajaḥsattvatamomale dhvastarajaḥsattvatamomalāḥ
Instrumentaldhvastarajaḥsattvatamomalayā dhvastarajaḥsattvatamomalābhyām dhvastarajaḥsattvatamomalābhiḥ
Dativedhvastarajaḥsattvatamomalāyai dhvastarajaḥsattvatamomalābhyām dhvastarajaḥsattvatamomalābhyaḥ
Ablativedhvastarajaḥsattvatamomalāyāḥ dhvastarajaḥsattvatamomalābhyām dhvastarajaḥsattvatamomalābhyaḥ
Genitivedhvastarajaḥsattvatamomalāyāḥ dhvastarajaḥsattvatamomalayoḥ dhvastarajaḥsattvatamomalānām
Locativedhvastarajaḥsattvatamomalāyām dhvastarajaḥsattvatamomalayoḥ dhvastarajaḥsattvatamomalāsu

Adverb -dhvastarajaḥsattvatamomalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria