Declension table of ?dhvastakamala

Deva

NeuterSingularDualPlural
Nominativedhvastakamalam dhvastakamale dhvastakamalāni
Vocativedhvastakamala dhvastakamale dhvastakamalāni
Accusativedhvastakamalam dhvastakamale dhvastakamalāni
Instrumentaldhvastakamalena dhvastakamalābhyām dhvastakamalaiḥ
Dativedhvastakamalāya dhvastakamalābhyām dhvastakamalebhyaḥ
Ablativedhvastakamalāt dhvastakamalābhyām dhvastakamalebhyaḥ
Genitivedhvastakamalasya dhvastakamalayoḥ dhvastakamalānām
Locativedhvastakamale dhvastakamalayoḥ dhvastakamaleṣu

Compound dhvastakamala -

Adverb -dhvastakamalam -dhvastakamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria