Declension table of ?dhvastākṣī

Deva

FeminineSingularDualPlural
Nominativedhvastākṣī dhvastākṣyau dhvastākṣyaḥ
Vocativedhvastākṣi dhvastākṣyau dhvastākṣyaḥ
Accusativedhvastākṣīm dhvastākṣyau dhvastākṣīḥ
Instrumentaldhvastākṣyā dhvastākṣībhyām dhvastākṣībhiḥ
Dativedhvastākṣyai dhvastākṣībhyām dhvastākṣībhyaḥ
Ablativedhvastākṣyāḥ dhvastākṣībhyām dhvastākṣībhyaḥ
Genitivedhvastākṣyāḥ dhvastākṣyoḥ dhvastākṣīṇām
Locativedhvastākṣyām dhvastākṣyoḥ dhvastākṣīṣu

Compound dhvastākṣi - dhvastākṣī -

Adverb -dhvastākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria